B 319-7 Praśastiratnāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 319/7
Title: Praśastiratnāvalī
Dimensions: 23.7 x 11.8 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: ŚS 1748
Acc No.: NAK 5/3496
Remarks:


Reel No. B 319-7 Inventory No. 54396

Title Praśastiratnāvalī

Author Vāṇīvilāsa

Subject Bhakti/Stuti

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.7 x 11.8 cm

Folios 13

Lines per Folio 7–8

Foliation figures in the lower right-hand margin under the word rama.h on the verso

Place of Deposit NAK

Accession No. 5/3496

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya na.aḥ || ||

aviralamadadhārābhāsitottuṅgagaṇḍa-

sthalam adharatarodyadghānaguñjaddvirephaḥ (!)

bhavajalanidhimānārādhitāṅghridvayābjo

gaṇapatir avatu tvāṃ vighnavallīkuṭhāraḥ 1

jagati yā kamalā kamalāsana-

smaraharādisurair asurai stutā

nijagaṇaiḥ sahasā ʼsahasāsitā

bhagavatī bhavatāṃ bhavatān mude 2 (fol. 1v1–4)

End

alekhi patrikā mayā tathā ca preritā bahuḥ ||

kathaṃ tvayā kṛpānidhe hy alekhi naikikāpi ca 63

praśastiratnāvalisaṃjñikeyaṃ

vāṇīvilāsākhyabudhapraṇītā

tanotu harṣaṃ balabhadrakṛṣṇa-

dvayasya bhāsvān iva cakravākyāḥ 64

ajānatāho racitā mayeyaṃ

buddhiṃ svakīyām iha ced bhaveyuḥ ||

aśuddhaśabdābhramatas tademāṃ

viśodhayantām avanau hi santaḥ 65

kaviśreṇīkṣoṇīpatimukuṭamāṇikyavilasat-

padadvandvo lebhe tanayam atha yaṃ rāmahṛdayaḥ

asāre saṃsāre śrutivihitatārādyamanuja-

prabhāvāt saṃpūrṇā samabhavad iyaṃ tena racitā 66 ||  || om ||     || (fol.12r8–12v6)

Colophon

iti śrīmadgorṣādhīśvarabhūpālanarabhūpālapautraśrīmanmahoddāmakīrttikumāraśrīmacchrīkṛṣṇasāhakāritā (!)  śrīmadrājakulaśiromaṇipravilasatpādāravindadvandvaśrīmadrāmahṛdayapaṇḍitaśiromaṇisūnuvāṇīvilāsakaviviracirā praśastiratnāvaliḥ samaaptaa || || (fol. 12v6–13r1)

Microfilm Details

Reel No. B 319/7

Date of Filming 10-07-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-03-2007

Bibliography